Little Known Facts About bhairav kavach.



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

Although other rituals and prayers may deal with distinct elements of divinity, the Kaal Bhairav Kavach stands out as a comprehensive and tangible form of spiritual armor.

सततं पठ्यते यत्र तत्र भैरवसंस्थितिः ।



जो प्रतिदिन इस बटुक भैरव more info कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

Comments on “Little Known Facts About bhairav kavach.”

Leave a Reply

Gravatar